# Experience the Divine Verses of Damodarashtakam: A Celebration of Karthika Month

Experience the divine verses of Damodarashtakam in Sanskrit and English. Celebrate Karthika month with heartfelt devotion. We are independent Krishna bhaktas. Jai Shree Krishna!

Dear Viewers Jai Shree Krishna and happy Karthika month to one and all,
Kindly do not assume that we are part of ISKCON cult. We do not belong to any organization and are just simple Krishna bhaktas
Damodarashtakam in Sanskrit and English
श्री श्री दामोदराष्टकं
नमामीश्वरं सच्-चिद्-आनन्द-रूपं लसत्-कुण्डलं गोकुले भ्राजमनम् यशोदा-भियोलूखलाद् धावमानं परामृष्टम् अत्यन्ततो द्रुत्य गोप्या ॥ १॥
namāmīśvaraṁ sac-cid-ānanda-rūpaṁ lasat-kuṇḍalaṁ gokule bhrājamanam yaśodā-bhiyolūkhalād dhāvamānaṁ parāmṛṣṭam atyantato drutya gopyā ॥ 1॥
रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम् कराम्भोज-युग्मेन सातङ्क-नेत्रम् मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ स्थित-ग्रैवं दामोदरं भक्ति-बद्धम् ॥ २॥
rudantaṁ muhur netra-yugmaṁ mṛjantam karāmbhoja-yugmena sātaṅka-netram muhuḥ śvāsa-kampa-trirekhāṅka-kaṇṭha sthita-graivaṁ dāmodaraṁ bhakti-baddham ॥ 2॥
इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे स्व-घोषं निमज्जन्तम् आख्यापयन्तम् तदीयेषित-ज्ञेषु भक्तैर् जितत्वं पुनः प्रेमतस् तं शतावृत्ति वन्दे ॥ ३॥
itīdṛk sva-līlābhir ānanda-kuṇḍe sva-ghoṣaṁ nimajjantam ākhyāpayantam tadīyeṣita-jñeṣu bhaktair jitatvaṁ punaḥ prematas taṁ śatāvṛtti vande ॥ 3॥
वरं देव मोक्षं न मोक्षावधिं वा न चन्यं वृणे ‘हं वरेषाद् अपीह इदं ते वपुर् नाथ गोपाल-बालं सदा मे मनस्य् आविरास्तां किम् अन्यैः ॥ ४॥
varaṁ deva mokṣaṁ na mokṣāvadhiṁ vā na canyaṁ vṛṇe ‘haṁ vareṣād apīha idaṁ te vapur nātha gopāla-bālaṁ sadā me manasy āvirāstāṁ kim anyaiḥ ॥ 4॥
इदं ते मुखाम्भोजम् अत्यन्त-नीलैर् वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे मनस्य् आविरास्ताम् अलं लक्ष-लाभैः ॥ ५॥
idaṁ te mukhāmbhojam atyanta-nīlair vṛtaḿ kuntalaiḥ snigdha-raktaiś ca gopyā muhuś cumbitaṁ bimba-raktādharaṁ me manasy āvirāstām alaṁ lakṣa-lābhaiḥ ॥ 5॥
नमो देव दामोदरानन्त विष्णो प्रसीद प्रभो दुःख-जालाब्धि-मग्नम् कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु गृहाणेष माम् अज्ञम् एध्य् अक्षि-दृश्यः ॥ ६॥
namo deva dāmodarānanta viṣṇo prasīda prabho duḥkha-jālābdhi-magnam kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaṁ batānu gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ ॥ 6॥
कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत् त्वया मोचितौ भक्ति-भाजौ कृतौ च तथा प्रेम-भक्तिं स्वकां मे प्र
7 years ago
commentvideo Comment
commentvideo Comment Response Powered by DKSCORE AI